Skip to main content

प्रातः स्मरण मंत्र




 *महामृत्युंजय मंत्र* 

ॐ हौं जूं सः ॐ भूर्भुवः स्वः ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् 
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॐ स्वः भुवः भूः ॐ सः जूं हौं ॐ


 *गायत्री मंत्र* 
ॐ भूर्भुव: स्व: तत्सवितुर्वरेण्यं 
भर्गो देवस्य धीमहि धियो यो न: प्रचोदयात्।


 *श्री गणेश प्रातः स्मरण मंत्र* 
प्रातः स्मरामि गणनाथमनाथबन्धुं
सिंदूरपूरपरिशोभित गण्डयुग्मम् ।
उद्दण्डविघ्नपरिखण्डनचण्डदण्डं
आखण्डलादि सुरनायक वृन्दवन्द्यम् ॥

 *श्रीविष्णोः प्रातःस्मरणम्* 
प्रातः स्मरामि भवभीतिमहार्त्तिशान्त्यै
     नारायणं गरुडवाहनमब्जनाभम् ।
ग्राहाभिभूतवरवारणमुक्तिहेतुं
     चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥


 *श्री शिव प्रातः स्मरण स्तोत्रम्* 
प्रातः स्मरामि भवभीतिहरं सुरेशं 
गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्वाङ्गशूलवरदाभयहस्तमीशं 
संसाररोगहरमौषधमद्वितीयम् ॥

 *देवी दुर्गा* 
प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां
सद्रत्नवन्मकरकुण्डलहारभूषाम्।
दिव्या युधोर्जित सुनील सहस्त्रहस्तां
रक्तोत्पलाभचरणां भवतीं परेशाम्॥


 *भगवान सूर्य* 
प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं
रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि।
सामानि यस्य किरणाः प्रभवादिहेतुं,
ब्रह्माहरात्मकमलक्ष्यमचिमत्यरूपम्॥


 *त्रिदेवों के साथ नवग्रह स्मरण* 
ब्रह्मा मुरारीस्त्रिपुरांतकारी 
भानु: शाशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्र: शनि-राहु-केतवः
कुर्वन्तु सर्वे मम सुप्रभातम ॥


 *ऋषि-गण* 
भृगुर्वसिष्ठः क्रतुरंगिराश्च
मनु: पुलस्त्य: पुलहश्च गौतमः।
रैभ्यो मरीचिश्च्यवनश्च दक्षः
कुर्वन्तु सर्वे मम सुप्रभातम्॥


 *प्रकृति* 
पृथ्वी सगन्धा सरसास्तथापः
स्पर्शी च वायुर्ज्वलितं च तेजः।
नभ: सशब्दं महता सहैव
कुर्वन्तु सर्वे मम सुप्रभातम्॥

Comments

Popular posts from this blog

Science & Technology

  Science & Technology Table of Contents (Click on Topic)  Lecture 1- Basics of Cell(Life form) Lecture 2- Genes(DNA, RNA)  Lecture 3- Cell Division/Reproduction and blood types Lecture 4- Types of Vaccine Lecture 5- Human Body Lecture 6- Human Health Lecture 7- Fuels and Engine Lecture 8- Matter, Atom and Elementary Particles Lecture 9- Mobile and Related Technologies Lecture 10- Computer, Display and Battery Lecture 11- Lens, Mirror and Telescope Lecture 12- Space Exploration Lecture 13- Space Exploration(Part 2)   Lecture 14- Defense Sector(Part 1)  Lecture 15- Defense Sector(Part 2)  

Ancient Indian History

  Ancient Indian History Table of Contents (Click on Topic)  1.  Lecture 1- Introduction(Stone Age)   2. Lecture 2- Harappa civilization 3. Lecture 3- Vedic Age 4. Lecture 4- Jainism 5. Lecture 5- Buddhism 6. Lecture 6- Mahajanapads 7. Lecture 7- Mauryan Empire 8. Lecture 8-